Declension table of ?aiḍa

Deva

MasculineSingularDualPlural
Nominativeaiḍaḥ aiḍau aiḍāḥ
Vocativeaiḍa aiḍau aiḍāḥ
Accusativeaiḍam aiḍau aiḍān
Instrumentalaiḍena aiḍābhyām aiḍaiḥ aiḍebhiḥ
Dativeaiḍāya aiḍābhyām aiḍebhyaḥ
Ablativeaiḍāt aiḍābhyām aiḍebhyaḥ
Genitiveaiḍasya aiḍayoḥ aiḍānām
Locativeaiḍe aiḍayoḥ aiḍeṣu

Compound aiḍa -

Adverb -aiḍam -aiḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria