Declension table of ?agniṣvāttaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | agniṣvāttaḥ | agniṣvāttau | agniṣvāttāḥ |
Vocative | agniṣvātta | agniṣvāttau | agniṣvāttāḥ |
Accusative | agniṣvāttam | agniṣvāttau | agniṣvāttān |
Instrumental | agniṣvāttena | agniṣvāttābhyām | agniṣvāttaiḥ agniṣvāttebhiḥ |
Dative | agniṣvāttāya | agniṣvāttābhyām | agniṣvāttebhyaḥ |
Ablative | agniṣvāttāt | agniṣvāttābhyām | agniṣvāttebhyaḥ |
Genitive | agniṣvāttasya | agniṣvāttayoḥ | agniṣvāttānām |
Locative | agniṣvātte | agniṣvāttayoḥ | agniṣvātteṣu |