Declension table of ?aghṛṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aghṛṇaḥ | aghṛṇau | aghṛṇāḥ |
Vocative | aghṛṇa | aghṛṇau | aghṛṇāḥ |
Accusative | aghṛṇam | aghṛṇau | aghṛṇān |
Instrumental | aghṛṇena | aghṛṇābhyām | aghṛṇaiḥ aghṛṇebhiḥ |
Dative | aghṛṇāya | aghṛṇābhyām | aghṛṇebhyaḥ |
Ablative | aghṛṇāt | aghṛṇābhyām | aghṛṇebhyaḥ |
Genitive | aghṛṇasya | aghṛṇayoḥ | aghṛṇānām |
Locative | aghṛṇe | aghṛṇayoḥ | aghṛṇeṣu |