Declension table of ?aṅgāṅgibhāvasaṅkaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṅgāṅgibhāvasaṅkaraḥ | aṅgāṅgibhāvasaṅkarau | aṅgāṅgibhāvasaṅkarāḥ |
Vocative | aṅgāṅgibhāvasaṅkara | aṅgāṅgibhāvasaṅkarau | aṅgāṅgibhāvasaṅkarāḥ |
Accusative | aṅgāṅgibhāvasaṅkaram | aṅgāṅgibhāvasaṅkarau | aṅgāṅgibhāvasaṅkarān |
Instrumental | aṅgāṅgibhāvasaṅkareṇa | aṅgāṅgibhāvasaṅkarābhyām | aṅgāṅgibhāvasaṅkaraiḥ aṅgāṅgibhāvasaṅkarebhiḥ |
Dative | aṅgāṅgibhāvasaṅkarāya | aṅgāṅgibhāvasaṅkarābhyām | aṅgāṅgibhāvasaṅkarebhyaḥ |
Ablative | aṅgāṅgibhāvasaṅkarāt | aṅgāṅgibhāvasaṅkarābhyām | aṅgāṅgibhāvasaṅkarebhyaḥ |
Genitive | aṅgāṅgibhāvasaṅkarasya | aṅgāṅgibhāvasaṅkarayoḥ | aṅgāṅgibhāvasaṅkarāṇām |
Locative | aṅgāṅgibhāvasaṅkare | aṅgāṅgibhāvasaṅkarayoḥ | aṅgāṅgibhāvasaṅkareṣu |