Declension table of ?adveṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adveṣaḥ | adveṣau | adveṣāḥ |
Vocative | adveṣa | adveṣau | adveṣāḥ |
Accusative | adveṣam | adveṣau | adveṣān |
Instrumental | adveṣeṇa | adveṣābhyām | adveṣaiḥ adveṣebhiḥ |
Dative | adveṣāya | adveṣābhyām | adveṣebhyaḥ |
Ablative | adveṣāt | adveṣābhyām | adveṣebhyaḥ |
Genitive | adveṣasya | adveṣayoḥ | adveṣāṇām |
Locative | adveṣe | adveṣayoḥ | adveṣeṣu |