Declension table of ?adhyavahananaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhyavahananaḥ | adhyavahananau | adhyavahananāḥ |
Vocative | adhyavahanana | adhyavahananau | adhyavahananāḥ |
Accusative | adhyavahananam | adhyavahananau | adhyavahananān |
Instrumental | adhyavahananena | adhyavahananābhyām | adhyavahananaiḥ adhyavahananebhiḥ |
Dative | adhyavahananāya | adhyavahananābhyām | adhyavahananebhyaḥ |
Ablative | adhyavahananāt | adhyavahananābhyām | adhyavahananebhyaḥ |
Genitive | adhyavahananasya | adhyavahananayoḥ | adhyavahananānām |
Locative | adhyavahanane | adhyavahananayoḥ | adhyavahananeṣu |