Declension table of ?adhūnvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhūnvān | adhūnvantau | adhūnvantaḥ |
Vocative | adhūnvan | adhūnvantau | adhūnvantaḥ |
Accusative | adhūnvantam | adhūnvantau | adhūnvataḥ |
Instrumental | adhūnvatā | adhūnvadbhyām | adhūnvadbhiḥ |
Dative | adhūnvate | adhūnvadbhyām | adhūnvadbhyaḥ |
Ablative | adhūnvataḥ | adhūnvadbhyām | adhūnvadbhyaḥ |
Genitive | adhūnvataḥ | adhūnvatoḥ | adhūnvatām |
Locative | adhūnvati | adhūnvatoḥ | adhūnvatsu |