Declension table of ?adhirukmaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhirukmaḥ | adhirukmau | adhirukmāḥ |
Vocative | adhirukma | adhirukmau | adhirukmāḥ |
Accusative | adhirukmam | adhirukmau | adhirukmān |
Instrumental | adhirukmeṇa | adhirukmābhyām | adhirukmaiḥ adhirukmebhiḥ |
Dative | adhirukmāya | adhirukmābhyām | adhirukmebhyaḥ |
Ablative | adhirukmāt | adhirukmābhyām | adhirukmebhyaḥ |
Genitive | adhirukmasya | adhirukmayoḥ | adhirukmāṇām |
Locative | adhirukme | adhirukmayoḥ | adhirukmeṣu |