Declension table of ?adhirājyabhājDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhirājyabhāk | adhirājyabhājau | adhirājyabhājaḥ |
Vocative | adhirājyabhāk | adhirājyabhājau | adhirājyabhājaḥ |
Accusative | adhirājyabhājam | adhirājyabhājau | adhirājyabhājaḥ |
Instrumental | adhirājyabhājā | adhirājyabhāgbhyām | adhirājyabhāgbhiḥ |
Dative | adhirājyabhāje | adhirājyabhāgbhyām | adhirājyabhāgbhyaḥ |
Ablative | adhirājyabhājaḥ | adhirājyabhāgbhyām | adhirājyabhāgbhyaḥ |
Genitive | adhirājyabhājaḥ | adhirājyabhājoḥ | adhirājyabhājām |
Locative | adhirājyabhāji | adhirājyabhājoḥ | adhirājyabhākṣu |