Declension table of ?adhipūruṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhipūruṣaḥ | adhipūruṣau | adhipūruṣāḥ |
Vocative | adhipūruṣa | adhipūruṣau | adhipūruṣāḥ |
Accusative | adhipūruṣam | adhipūruṣau | adhipūruṣān |
Instrumental | adhipūruṣeṇa | adhipūruṣābhyām | adhipūruṣaiḥ adhipūruṣebhiḥ |
Dative | adhipūruṣāya | adhipūruṣābhyām | adhipūruṣebhyaḥ |
Ablative | adhipūruṣāt | adhipūruṣābhyām | adhipūruṣebhyaḥ |
Genitive | adhipūruṣasya | adhipūruṣayoḥ | adhipūruṣāṇām |
Locative | adhipūruṣe | adhipūruṣayoḥ | adhipūruṣeṣu |