Declension table of ?adhaḥpravāhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhaḥpravāhaḥ | adhaḥpravāhau | adhaḥpravāhāḥ |
Vocative | adhaḥpravāha | adhaḥpravāhau | adhaḥpravāhāḥ |
Accusative | adhaḥpravāham | adhaḥpravāhau | adhaḥpravāhān |
Instrumental | adhaḥpravāheṇa | adhaḥpravāhābhyām | adhaḥpravāhaiḥ adhaḥpravāhebhiḥ |
Dative | adhaḥpravāhāya | adhaḥpravāhābhyām | adhaḥpravāhebhyaḥ |
Ablative | adhaḥpravāhāt | adhaḥpravāhābhyām | adhaḥpravāhebhyaḥ |
Genitive | adhaḥpravāhasya | adhaḥpravāhayoḥ | adhaḥpravāhāṇām |
Locative | adhaḥpravāhe | adhaḥpravāhayoḥ | adhaḥpravāheṣu |