Declension table of ?adhaḥkāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhaḥkāyaḥ | adhaḥkāyau | adhaḥkāyāḥ |
Vocative | adhaḥkāya | adhaḥkāyau | adhaḥkāyāḥ |
Accusative | adhaḥkāyam | adhaḥkāyau | adhaḥkāyān |
Instrumental | adhaḥkāyena | adhaḥkāyābhyām | adhaḥkāyaiḥ adhaḥkāyebhiḥ |
Dative | adhaḥkāyāya | adhaḥkāyābhyām | adhaḥkāyebhyaḥ |
Ablative | adhaḥkāyāt | adhaḥkāyābhyām | adhaḥkāyebhyaḥ |
Genitive | adhaḥkāyasya | adhaḥkāyayoḥ | adhaḥkāyānām |
Locative | adhaḥkāye | adhaḥkāyayoḥ | adhaḥkāyeṣu |