Declension table of ?adevamātṛkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adevamātṛkaḥ | adevamātṛkau | adevamātṛkāḥ |
Vocative | adevamātṛka | adevamātṛkau | adevamātṛkāḥ |
Accusative | adevamātṛkam | adevamātṛkau | adevamātṛkān |
Instrumental | adevamātṛkeṇa | adevamātṛkābhyām | adevamātṛkaiḥ adevamātṛkebhiḥ |
Dative | adevamātṛkāya | adevamātṛkābhyām | adevamātṛkebhyaḥ |
Ablative | adevamātṛkāt | adevamātṛkābhyām | adevamātṛkebhyaḥ |
Genitive | adevamātṛkasya | adevamātṛkayoḥ | adevamātṛkāṇām |
Locative | adevamātṛke | adevamātṛkayoḥ | adevamātṛkeṣu |