Declension table of ?addhātamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | addhātamaḥ | addhātamau | addhātamāḥ |
Vocative | addhātama | addhātamau | addhātamāḥ |
Accusative | addhātamam | addhātamau | addhātamān |
Instrumental | addhātamena | addhātamābhyām | addhātamaiḥ addhātamebhiḥ |
Dative | addhātamāya | addhātamābhyām | addhātamebhyaḥ |
Ablative | addhātamāt | addhātamābhyām | addhātamebhyaḥ |
Genitive | addhātamasya | addhātamayoḥ | addhātamānām |
Locative | addhātame | addhātamayoḥ | addhātameṣu |