Declension table of ?ātmadakṣiṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmadakṣiṇaḥ | ātmadakṣiṇau | ātmadakṣiṇāḥ |
Vocative | ātmadakṣiṇa | ātmadakṣiṇau | ātmadakṣiṇāḥ |
Accusative | ātmadakṣiṇam | ātmadakṣiṇau | ātmadakṣiṇān |
Instrumental | ātmadakṣiṇena | ātmadakṣiṇābhyām | ātmadakṣiṇaiḥ ātmadakṣiṇebhiḥ |
Dative | ātmadakṣiṇāya | ātmadakṣiṇābhyām | ātmadakṣiṇebhyaḥ |
Ablative | ātmadakṣiṇāt | ātmadakṣiṇābhyām | ātmadakṣiṇebhyaḥ |
Genitive | ātmadakṣiṇasya | ātmadakṣiṇayoḥ | ātmadakṣiṇānām |
Locative | ātmadakṣiṇe | ātmadakṣiṇayoḥ | ātmadakṣiṇeṣu |