Declension table of ?ātaptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātaptaḥ | ātaptau | ātaptāḥ |
Vocative | ātapta | ātaptau | ātaptāḥ |
Accusative | ātaptam | ātaptau | ātaptān |
Instrumental | ātaptena | ātaptābhyām | ātaptaiḥ ātaptebhiḥ |
Dative | ātaptāya | ātaptābhyām | ātaptebhyaḥ |
Ablative | ātaptāt | ātaptābhyām | ātaptebhyaḥ |
Genitive | ātaptasya | ātaptayoḥ | ātaptānām |
Locative | ātapte | ātaptayoḥ | ātapteṣu |