Declension table of ?āsvādyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsvādyaḥ | āsvādyau | āsvādyāḥ |
Vocative | āsvādya | āsvādyau | āsvādyāḥ |
Accusative | āsvādyam | āsvādyau | āsvādyān |
Instrumental | āsvādyena | āsvādyābhyām | āsvādyaiḥ āsvādyebhiḥ |
Dative | āsvādyāya | āsvādyābhyām | āsvādyebhyaḥ |
Ablative | āsvādyāt | āsvādyābhyām | āsvādyebhyaḥ |
Genitive | āsvādyasya | āsvādyayoḥ | āsvādyānām |
Locative | āsvādye | āsvādyayoḥ | āsvādyeṣu |