Declension table of ?āsvādya

Deva

MasculineSingularDualPlural
Nominativeāsvādyaḥ āsvādyau āsvādyāḥ
Vocativeāsvādya āsvādyau āsvādyāḥ
Accusativeāsvādyam āsvādyau āsvādyān
Instrumentalāsvādyena āsvādyābhyām āsvādyaiḥ āsvādyebhiḥ
Dativeāsvādyāya āsvādyābhyām āsvādyebhyaḥ
Ablativeāsvādyāt āsvādyābhyām āsvādyebhyaḥ
Genitiveāsvādyasya āsvādyayoḥ āsvādyānām
Locativeāsvādye āsvādyayoḥ āsvādyeṣu

Compound āsvādya -

Adverb -āsvādyam -āsvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria