Declension table of ?āryasaṅgha

Deva

MasculineSingularDualPlural
Nominativeāryasaṅghaḥ āryasaṅghau āryasaṅghāḥ
Vocativeāryasaṅgha āryasaṅghau āryasaṅghāḥ
Accusativeāryasaṅgham āryasaṅghau āryasaṅghān
Instrumentalāryasaṅghena āryasaṅghābhyām āryasaṅghaiḥ āryasaṅghebhiḥ
Dativeāryasaṅghāya āryasaṅghābhyām āryasaṅghebhyaḥ
Ablativeāryasaṅghāt āryasaṅghābhyām āryasaṅghebhyaḥ
Genitiveāryasaṅghasya āryasaṅghayoḥ āryasaṅghānām
Locativeāryasaṅghe āryasaṅghayoḥ āryasaṅgheṣu

Compound āryasaṅgha -

Adverb -āryasaṅgham -āryasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria