Declension table of ?ārdramūla

Deva

MasculineSingularDualPlural
Nominativeārdramūlaḥ ārdramūlau ārdramūlāḥ
Vocativeārdramūla ārdramūlau ārdramūlāḥ
Accusativeārdramūlam ārdramūlau ārdramūlān
Instrumentalārdramūlena ārdramūlābhyām ārdramūlaiḥ ārdramūlebhiḥ
Dativeārdramūlāya ārdramūlābhyām ārdramūlebhyaḥ
Ablativeārdramūlāt ārdramūlābhyām ārdramūlebhyaḥ
Genitiveārdramūlasya ārdramūlayoḥ ārdramūlānām
Locativeārdramūle ārdramūlayoḥ ārdramūleṣu

Compound ārdramūla -

Adverb -ārdramūlam -ārdramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria