Declension table of ?āmantrayitṛ

Deva

MasculineSingularDualPlural
Nominativeāmantrayitā āmantrayitārau āmantrayitāraḥ
Vocativeāmantrayitaḥ āmantrayitārau āmantrayitāraḥ
Accusativeāmantrayitāram āmantrayitārau āmantrayitṝn
Instrumentalāmantrayitrā āmantrayitṛbhyām āmantrayitṛbhiḥ
Dativeāmantrayitre āmantrayitṛbhyām āmantrayitṛbhyaḥ
Ablativeāmantrayituḥ āmantrayitṛbhyām āmantrayitṛbhyaḥ
Genitiveāmantrayituḥ āmantrayitroḥ āmantrayitṝṇām
Locativeāmantrayitari āmantrayitroḥ āmantrayitṛṣu

Compound āmantrayitṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria