Declension table of ?āktākṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āktākṣyaḥ | āktākṣyau | āktākṣyāḥ |
Vocative | āktākṣya | āktākṣyau | āktākṣyāḥ |
Accusative | āktākṣyam | āktākṣyau | āktākṣyān |
Instrumental | āktākṣyeṇa | āktākṣyābhyām | āktākṣyaiḥ āktākṣyebhiḥ |
Dative | āktākṣyāya | āktākṣyābhyām | āktākṣyebhyaḥ |
Ablative | āktākṣyāt | āktākṣyābhyām | āktākṣyebhyaḥ |
Genitive | āktākṣyasya | āktākṣyayoḥ | āktākṣyāṇām |
Locative | āktākṣye | āktākṣyayoḥ | āktākṣyeṣu |