Declension table of ?ākramaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākramaṇīyaḥ | ākramaṇīyau | ākramaṇīyāḥ |
Vocative | ākramaṇīya | ākramaṇīyau | ākramaṇīyāḥ |
Accusative | ākramaṇīyam | ākramaṇīyau | ākramaṇīyān |
Instrumental | ākramaṇīyena | ākramaṇīyābhyām | ākramaṇīyaiḥ ākramaṇīyebhiḥ |
Dative | ākramaṇīyāya | ākramaṇīyābhyām | ākramaṇīyebhyaḥ |
Ablative | ākramaṇīyāt | ākramaṇīyābhyām | ākramaṇīyebhyaḥ |
Genitive | ākramaṇīyasya | ākramaṇīyayoḥ | ākramaṇīyānām |
Locative | ākramaṇīye | ākramaṇīyayoḥ | ākramaṇīyeṣu |