Declension table of ?ākaluṣa

Deva

MasculineSingularDualPlural
Nominativeākaluṣaḥ ākaluṣau ākaluṣāḥ
Vocativeākaluṣa ākaluṣau ākaluṣāḥ
Accusativeākaluṣam ākaluṣau ākaluṣān
Instrumentalākaluṣeṇa ākaluṣābhyām ākaluṣaiḥ ākaluṣebhiḥ
Dativeākaluṣāya ākaluṣābhyām ākaluṣebhyaḥ
Ablativeākaluṣāt ākaluṣābhyām ākaluṣebhyaḥ
Genitiveākaluṣasya ākaluṣayoḥ ākaluṣāṇām
Locativeākaluṣe ākaluṣayoḥ ākaluṣeṣu

Compound ākaluṣa -

Adverb -ākaluṣam -ākaluṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria