Declension table of ?ākaṇṭhatṛptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākaṇṭhatṛptaḥ | ākaṇṭhatṛptau | ākaṇṭhatṛptāḥ |
Vocative | ākaṇṭhatṛpta | ākaṇṭhatṛptau | ākaṇṭhatṛptāḥ |
Accusative | ākaṇṭhatṛptam | ākaṇṭhatṛptau | ākaṇṭhatṛptān |
Instrumental | ākaṇṭhatṛptena | ākaṇṭhatṛptābhyām | ākaṇṭhatṛptaiḥ ākaṇṭhatṛptebhiḥ |
Dative | ākaṇṭhatṛptāya | ākaṇṭhatṛptābhyām | ākaṇṭhatṛptebhyaḥ |
Ablative | ākaṇṭhatṛptāt | ākaṇṭhatṛptābhyām | ākaṇṭhatṛptebhyaḥ |
Genitive | ākaṇṭhatṛptasya | ākaṇṭhatṛptayoḥ | ākaṇṭhatṛptānām |
Locative | ākaṇṭhatṛpte | ākaṇṭhatṛptayoḥ | ākaṇṭhatṛpteṣu |