Declension table of ?ākaṇṭhatṛpta

Deva

MasculineSingularDualPlural
Nominativeākaṇṭhatṛptaḥ ākaṇṭhatṛptau ākaṇṭhatṛptāḥ
Vocativeākaṇṭhatṛpta ākaṇṭhatṛptau ākaṇṭhatṛptāḥ
Accusativeākaṇṭhatṛptam ākaṇṭhatṛptau ākaṇṭhatṛptān
Instrumentalākaṇṭhatṛptena ākaṇṭhatṛptābhyām ākaṇṭhatṛptaiḥ ākaṇṭhatṛptebhiḥ
Dativeākaṇṭhatṛptāya ākaṇṭhatṛptābhyām ākaṇṭhatṛptebhyaḥ
Ablativeākaṇṭhatṛptāt ākaṇṭhatṛptābhyām ākaṇṭhatṛptebhyaḥ
Genitiveākaṇṭhatṛptasya ākaṇṭhatṛptayoḥ ākaṇṭhatṛptānām
Locativeākaṇṭhatṛpte ākaṇṭhatṛptayoḥ ākaṇṭhatṛpteṣu

Compound ākaṇṭhatṛpta -

Adverb -ākaṇṭhatṛptam -ākaṇṭhatṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria