Declension table of ?ākṣarasamāmnāyika

Deva

MasculineSingularDualPlural
Nominativeākṣarasamāmnāyikaḥ ākṣarasamāmnāyikau ākṣarasamāmnāyikāḥ
Vocativeākṣarasamāmnāyika ākṣarasamāmnāyikau ākṣarasamāmnāyikāḥ
Accusativeākṣarasamāmnāyikam ākṣarasamāmnāyikau ākṣarasamāmnāyikān
Instrumentalākṣarasamāmnāyikena ākṣarasamāmnāyikābhyām ākṣarasamāmnāyikaiḥ ākṣarasamāmnāyikebhiḥ
Dativeākṣarasamāmnāyikāya ākṣarasamāmnāyikābhyām ākṣarasamāmnāyikebhyaḥ
Ablativeākṣarasamāmnāyikāt ākṣarasamāmnāyikābhyām ākṣarasamāmnāyikebhyaḥ
Genitiveākṣarasamāmnāyikasya ākṣarasamāmnāyikayoḥ ākṣarasamāmnāyikānām
Locativeākṣarasamāmnāyike ākṣarasamāmnāyikayoḥ ākṣarasamāmnāyikeṣu

Compound ākṣarasamāmnāyika -

Adverb -ākṣarasamāmnāyikam -ākṣarasamāmnāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria