Declension table of ?ājighṛkṣu

Deva

MasculineSingularDualPlural
Nominativeājighṛkṣuḥ ājighṛkṣū ājighṛkṣavaḥ
Vocativeājighṛkṣo ājighṛkṣū ājighṛkṣavaḥ
Accusativeājighṛkṣum ājighṛkṣū ājighṛkṣūn
Instrumentalājighṛkṣuṇā ājighṛkṣubhyām ājighṛkṣubhiḥ
Dativeājighṛkṣave ājighṛkṣubhyām ājighṛkṣubhyaḥ
Ablativeājighṛkṣoḥ ājighṛkṣubhyām ājighṛkṣubhyaḥ
Genitiveājighṛkṣoḥ ājighṛkṣvoḥ ājighṛkṣūṇām
Locativeājighṛkṣau ājighṛkṣvoḥ ājighṛkṣuṣu

Compound ājighṛkṣu -

Adverb -ājighṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria