Declension table of ?āgrāyaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āgrāyaṇaḥ | āgrāyaṇau | āgrāyaṇāḥ |
Vocative | āgrāyaṇa | āgrāyaṇau | āgrāyaṇāḥ |
Accusative | āgrāyaṇam | āgrāyaṇau | āgrāyaṇān |
Instrumental | āgrāyaṇena | āgrāyaṇābhyām | āgrāyaṇaiḥ āgrāyaṇebhiḥ |
Dative | āgrāyaṇāya | āgrāyaṇābhyām | āgrāyaṇebhyaḥ |
Ablative | āgrāyaṇāt | āgrāyaṇābhyām | āgrāyaṇebhyaḥ |
Genitive | āgrāyaṇasya | āgrāyaṇayoḥ | āgrāyaṇānām |
Locative | āgrāyaṇe | āgrāyaṇayoḥ | āgrāyaṇeṣu |