Declension table of ?āghoṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āghoṣitaḥ | āghoṣitau | āghoṣitāḥ |
Vocative | āghoṣita | āghoṣitau | āghoṣitāḥ |
Accusative | āghoṣitam | āghoṣitau | āghoṣitān |
Instrumental | āghoṣitena | āghoṣitābhyām | āghoṣitaiḥ āghoṣitebhiḥ |
Dative | āghoṣitāya | āghoṣitābhyām | āghoṣitebhyaḥ |
Ablative | āghoṣitāt | āghoṣitābhyām | āghoṣitebhyaḥ |
Genitive | āghoṣitasya | āghoṣitayoḥ | āghoṣitānām |
Locative | āghoṣite | āghoṣitayoḥ | āghoṣiteṣu |