Declension table of ?āghoṣita

Deva

MasculineSingularDualPlural
Nominativeāghoṣitaḥ āghoṣitau āghoṣitāḥ
Vocativeāghoṣita āghoṣitau āghoṣitāḥ
Accusativeāghoṣitam āghoṣitau āghoṣitān
Instrumentalāghoṣitena āghoṣitābhyām āghoṣitaiḥ āghoṣitebhiḥ
Dativeāghoṣitāya āghoṣitābhyām āghoṣitebhyaḥ
Ablativeāghoṣitāt āghoṣitābhyām āghoṣitebhyaḥ
Genitiveāghoṣitasya āghoṣitayoḥ āghoṣitānām
Locativeāghoṣite āghoṣitayoḥ āghoṣiteṣu

Compound āghoṣita -

Adverb -āghoṣitam -āghoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria