Declension table of ?ādibhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādibhavaḥ | ādibhavau | ādibhavāḥ |
Vocative | ādibhava | ādibhavau | ādibhavāḥ |
Accusative | ādibhavam | ādibhavau | ādibhavān |
Instrumental | ādibhavena | ādibhavābhyām | ādibhavaiḥ ādibhavebhiḥ |
Dative | ādibhavāya | ādibhavābhyām | ādibhavebhyaḥ |
Ablative | ādibhavāt | ādibhavābhyām | ādibhavebhyaḥ |
Genitive | ādibhavasya | ādibhavayoḥ | ādibhavānām |
Locative | ādibhave | ādibhavayoḥ | ādibhaveṣu |