Declension table of ?ādaṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādaṣṭaḥ | ādaṣṭau | ādaṣṭāḥ |
Vocative | ādaṣṭa | ādaṣṭau | ādaṣṭāḥ |
Accusative | ādaṣṭam | ādaṣṭau | ādaṣṭān |
Instrumental | ādaṣṭena | ādaṣṭābhyām | ādaṣṭaiḥ ādaṣṭebhiḥ |
Dative | ādaṣṭāya | ādaṣṭābhyām | ādaṣṭebhyaḥ |
Ablative | ādaṣṭāt | ādaṣṭābhyām | ādaṣṭebhyaḥ |
Genitive | ādaṣṭasya | ādaṣṭayoḥ | ādaṣṭānām |
Locative | ādaṣṭe | ādaṣṭayoḥ | ādaṣṭeṣu |