Declension table of ?ācāracakrin

Deva

MasculineSingularDualPlural
Nominativeācāracakrī ācāracakriṇau ācāracakriṇaḥ
Vocativeācāracakrin ācāracakriṇau ācāracakriṇaḥ
Accusativeācāracakriṇam ācāracakriṇau ācāracakriṇaḥ
Instrumentalācāracakriṇā ācāracakribhyām ācāracakribhiḥ
Dativeācāracakriṇe ācāracakribhyām ācāracakribhyaḥ
Ablativeācāracakriṇaḥ ācāracakribhyām ācāracakribhyaḥ
Genitiveācāracakriṇaḥ ācāracakriṇoḥ ācāracakriṇām
Locativeācāracakriṇi ācāracakriṇoḥ ācāracakriṣu

Compound ācāracakri -

Adverb -ācāracakri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria