Declension table of ?ābhugnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ābhugnaḥ | ābhugnau | ābhugnāḥ |
Vocative | ābhugna | ābhugnau | ābhugnāḥ |
Accusative | ābhugnam | ābhugnau | ābhugnān |
Instrumental | ābhugnena | ābhugnābhyām | ābhugnaiḥ ābhugnebhiḥ |
Dative | ābhugnāya | ābhugnābhyām | ābhugnebhyaḥ |
Ablative | ābhugnāt | ābhugnābhyām | ābhugnebhyaḥ |
Genitive | ābhugnasya | ābhugnayoḥ | ābhugnānām |
Locative | ābhugne | ābhugnayoḥ | ābhugneṣu |