Declension table of ?aṣṭavṛṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭavṛṣaḥ | aṣṭavṛṣau | aṣṭavṛṣāḥ |
Vocative | aṣṭavṛṣa | aṣṭavṛṣau | aṣṭavṛṣāḥ |
Accusative | aṣṭavṛṣam | aṣṭavṛṣau | aṣṭavṛṣān |
Instrumental | aṣṭavṛṣeṇa | aṣṭavṛṣābhyām | aṣṭavṛṣaiḥ aṣṭavṛṣebhiḥ |
Dative | aṣṭavṛṣāya | aṣṭavṛṣābhyām | aṣṭavṛṣebhyaḥ |
Ablative | aṣṭavṛṣāt | aṣṭavṛṣābhyām | aṣṭavṛṣebhyaḥ |
Genitive | aṣṭavṛṣasya | aṣṭavṛṣayoḥ | aṣṭavṛṣāṇām |
Locative | aṣṭavṛṣe | aṣṭavṛṣayoḥ | aṣṭavṛṣeṣu |