Declension table of ?aṣṭāgṛhītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāgṛhītaḥ | aṣṭāgṛhītau | aṣṭāgṛhītāḥ |
Vocative | aṣṭāgṛhīta | aṣṭāgṛhītau | aṣṭāgṛhītāḥ |
Accusative | aṣṭāgṛhītam | aṣṭāgṛhītau | aṣṭāgṛhītān |
Instrumental | aṣṭāgṛhītena | aṣṭāgṛhītābhyām | aṣṭāgṛhītaiḥ aṣṭāgṛhītebhiḥ |
Dative | aṣṭāgṛhītāya | aṣṭāgṛhītābhyām | aṣṭāgṛhītebhyaḥ |
Ablative | aṣṭāgṛhītāt | aṣṭāgṛhītābhyām | aṣṭāgṛhītebhyaḥ |
Genitive | aṣṭāgṛhītasya | aṣṭāgṛhītayoḥ | aṣṭāgṛhītānām |
Locative | aṣṭāgṛhīte | aṣṭāgṛhītayoḥ | aṣṭāgṛhīteṣu |