Declension table of ?aṣṭāṅganayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāṅganayaḥ | aṣṭāṅganayau | aṣṭāṅganayāḥ |
Vocative | aṣṭāṅganaya | aṣṭāṅganayau | aṣṭāṅganayāḥ |
Accusative | aṣṭāṅganayam | aṣṭāṅganayau | aṣṭāṅganayān |
Instrumental | aṣṭāṅganayena | aṣṭāṅganayābhyām | aṣṭāṅganayaiḥ aṣṭāṅganayebhiḥ |
Dative | aṣṭāṅganayāya | aṣṭāṅganayābhyām | aṣṭāṅganayebhyaḥ |
Ablative | aṣṭāṅganayāt | aṣṭāṅganayābhyām | aṣṭāṅganayebhyaḥ |
Genitive | aṣṭāṅganayasya | aṣṭāṅganayayoḥ | aṣṭāṅganayānām |
Locative | aṣṭāṅganaye | aṣṭāṅganayayoḥ | aṣṭāṅganayeṣu |