Declension table of ?aṣṭācatvāriṃśadakṣaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭācatvāriṃśadakṣaraḥ | aṣṭācatvāriṃśadakṣarau | aṣṭācatvāriṃśadakṣarāḥ |
Vocative | aṣṭācatvāriṃśadakṣara | aṣṭācatvāriṃśadakṣarau | aṣṭācatvāriṃśadakṣarāḥ |
Accusative | aṣṭācatvāriṃśadakṣaram | aṣṭācatvāriṃśadakṣarau | aṣṭācatvāriṃśadakṣarān |
Instrumental | aṣṭācatvāriṃśadakṣareṇa | aṣṭācatvāriṃśadakṣarābhyām | aṣṭācatvāriṃśadakṣaraiḥ aṣṭācatvāriṃśadakṣarebhiḥ |
Dative | aṣṭācatvāriṃśadakṣarāya | aṣṭācatvāriṃśadakṣarābhyām | aṣṭācatvāriṃśadakṣarebhyaḥ |
Ablative | aṣṭācatvāriṃśadakṣarāt | aṣṭācatvāriṃśadakṣarābhyām | aṣṭācatvāriṃśadakṣarebhyaḥ |
Genitive | aṣṭācatvāriṃśadakṣarasya | aṣṭācatvāriṃśadakṣarayoḥ | aṣṭācatvāriṃśadakṣarāṇām |
Locative | aṣṭācatvāriṃśadakṣare | aṣṭācatvāriṃśadakṣarayoḥ | aṣṭācatvāriṃśadakṣareṣu |