Declension table of ?ṣoḍaśabhāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣoḍaśabhāgaḥ | ṣoḍaśabhāgau | ṣoḍaśabhāgāḥ |
Vocative | ṣoḍaśabhāga | ṣoḍaśabhāgau | ṣoḍaśabhāgāḥ |
Accusative | ṣoḍaśabhāgam | ṣoḍaśabhāgau | ṣoḍaśabhāgān |
Instrumental | ṣoḍaśabhāgena | ṣoḍaśabhāgābhyām | ṣoḍaśabhāgaiḥ ṣoḍaśabhāgebhiḥ |
Dative | ṣoḍaśabhāgāya | ṣoḍaśabhāgābhyām | ṣoḍaśabhāgebhyaḥ |
Ablative | ṣoḍaśabhāgāt | ṣoḍaśabhāgābhyām | ṣoḍaśabhāgebhyaḥ |
Genitive | ṣoḍaśabhāgasya | ṣoḍaśabhāgayoḥ | ṣoḍaśabhāgānām |
Locative | ṣoḍaśabhāge | ṣoḍaśabhāgayoḥ | ṣoḍaśabhāgeṣu |