Declension table of ?ṣaṭsthalamahiman

Deva

MasculineSingularDualPlural
Nominativeṣaṭsthalamahimā ṣaṭsthalamahimānau ṣaṭsthalamahimānaḥ
Vocativeṣaṭsthalamahiman ṣaṭsthalamahimānau ṣaṭsthalamahimānaḥ
Accusativeṣaṭsthalamahimānam ṣaṭsthalamahimānau ṣaṭsthalamahimnaḥ
Instrumentalṣaṭsthalamahimnā ṣaṭsthalamahimabhyām ṣaṭsthalamahimabhiḥ
Dativeṣaṭsthalamahimne ṣaṭsthalamahimabhyām ṣaṭsthalamahimabhyaḥ
Ablativeṣaṭsthalamahimnaḥ ṣaṭsthalamahimabhyām ṣaṭsthalamahimabhyaḥ
Genitiveṣaṭsthalamahimnaḥ ṣaṭsthalamahimnoḥ ṣaṭsthalamahimnām
Locativeṣaṭsthalamahimni ṣaṭsthalamahimani ṣaṭsthalamahimnoḥ ṣaṭsthalamahimasu

Compound ṣaṭsthalamahima -

Adverb -ṣaṭsthalamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria