Declension table of ?ṣaṭsthalamahimanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṭsthalamahimā | ṣaṭsthalamahimānau | ṣaṭsthalamahimānaḥ |
Vocative | ṣaṭsthalamahiman | ṣaṭsthalamahimānau | ṣaṭsthalamahimānaḥ |
Accusative | ṣaṭsthalamahimānam | ṣaṭsthalamahimānau | ṣaṭsthalamahimnaḥ |
Instrumental | ṣaṭsthalamahimnā | ṣaṭsthalamahimabhyām | ṣaṭsthalamahimabhiḥ |
Dative | ṣaṭsthalamahimne | ṣaṭsthalamahimabhyām | ṣaṭsthalamahimabhyaḥ |
Ablative | ṣaṭsthalamahimnaḥ | ṣaṭsthalamahimabhyām | ṣaṭsthalamahimabhyaḥ |
Genitive | ṣaṭsthalamahimnaḥ | ṣaṭsthalamahimnoḥ | ṣaṭsthalamahimnām |
Locative | ṣaṭsthalamahimni ṣaṭsthalamahimani | ṣaṭsthalamahimnoḥ | ṣaṭsthalamahimasu |