Declension table of ?ṣaṭpalikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṭpalikaḥ | ṣaṭpalikau | ṣaṭpalikāḥ |
Vocative | ṣaṭpalika | ṣaṭpalikau | ṣaṭpalikāḥ |
Accusative | ṣaṭpalikam | ṣaṭpalikau | ṣaṭpalikān |
Instrumental | ṣaṭpalikena | ṣaṭpalikābhyām | ṣaṭpalikaiḥ ṣaṭpalikebhiḥ |
Dative | ṣaṭpalikāya | ṣaṭpalikābhyām | ṣaṭpalikebhyaḥ |
Ablative | ṣaṭpalikāt | ṣaṭpalikābhyām | ṣaṭpalikebhyaḥ |
Genitive | ṣaṭpalikasya | ṣaṭpalikayoḥ | ṣaṭpalikānām |
Locative | ṣaṭpalike | ṣaṭpalikayoḥ | ṣaṭpalikeṣu |