Declension table of ?ṣaṣṭhāhnikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṣṭhāhnikaḥ | ṣaṣṭhāhnikau | ṣaṣṭhāhnikāḥ |
Vocative | ṣaṣṭhāhnika | ṣaṣṭhāhnikau | ṣaṣṭhāhnikāḥ |
Accusative | ṣaṣṭhāhnikam | ṣaṣṭhāhnikau | ṣaṣṭhāhnikān |
Instrumental | ṣaṣṭhāhnikena | ṣaṣṭhāhnikābhyām | ṣaṣṭhāhnikaiḥ ṣaṣṭhāhnikebhiḥ |
Dative | ṣaṣṭhāhnikāya | ṣaṣṭhāhnikābhyām | ṣaṣṭhāhnikebhyaḥ |
Ablative | ṣaṣṭhāhnikāt | ṣaṣṭhāhnikābhyām | ṣaṣṭhāhnikebhyaḥ |
Genitive | ṣaṣṭhāhnikasya | ṣaṣṭhāhnikayoḥ | ṣaṣṭhāhnikānām |
Locative | ṣaṣṭhāhnike | ṣaṣṭhāhnikayoḥ | ṣaṣṭhāhnikeṣu |