Declension table of ?ṣaḍviṃśatimaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍviṃśatimaḥ | ṣaḍviṃśatimau | ṣaḍviṃśatimāḥ |
Vocative | ṣaḍviṃśatima | ṣaḍviṃśatimau | ṣaḍviṃśatimāḥ |
Accusative | ṣaḍviṃśatimam | ṣaḍviṃśatimau | ṣaḍviṃśatimān |
Instrumental | ṣaḍviṃśatimena | ṣaḍviṃśatimābhyām | ṣaḍviṃśatimaiḥ ṣaḍviṃśatimebhiḥ |
Dative | ṣaḍviṃśatimāya | ṣaḍviṃśatimābhyām | ṣaḍviṃśatimebhyaḥ |
Ablative | ṣaḍviṃśatimāt | ṣaḍviṃśatimābhyām | ṣaḍviṃśatimebhyaḥ |
Genitive | ṣaḍviṃśatimasya | ṣaḍviṃśatimayoḥ | ṣaḍviṃśatimānām |
Locative | ṣaḍviṃśatime | ṣaḍviṃśatimayoḥ | ṣaḍviṃśatimeṣu |