Declension table of ?ṣaḍaṃsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍaṃsaḥ | ṣaḍaṃsau | ṣaḍaṃsāḥ |
Vocative | ṣaḍaṃsa | ṣaḍaṃsau | ṣaḍaṃsāḥ |
Accusative | ṣaḍaṃsam | ṣaḍaṃsau | ṣaḍaṃsān |
Instrumental | ṣaḍaṃsena | ṣaḍaṃsābhyām | ṣaḍaṃsaiḥ ṣaḍaṃsebhiḥ |
Dative | ṣaḍaṃsāya | ṣaḍaṃsābhyām | ṣaḍaṃsebhyaḥ |
Ablative | ṣaḍaṃsāt | ṣaḍaṃsābhyām | ṣaḍaṃsebhyaḥ |
Genitive | ṣaḍaṃsasya | ṣaḍaṃsayoḥ | ṣaḍaṃsānām |
Locative | ṣaḍaṃse | ṣaḍaṃsayoḥ | ṣaḍaṃseṣu |