Declension table of ṛśyaśṛṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛśyaśṛṅgaḥ | ṛśyaśṛṅgau | ṛśyaśṛṅgāḥ |
Vocative | ṛśyaśṛṅga | ṛśyaśṛṅgau | ṛśyaśṛṅgāḥ |
Accusative | ṛśyaśṛṅgam | ṛśyaśṛṅgau | ṛśyaśṛṅgān |
Instrumental | ṛśyaśṛṅgeṇa | ṛśyaśṛṅgābhyām | ṛśyaśṛṅgaiḥ ṛśyaśṛṅgebhiḥ |
Dative | ṛśyaśṛṅgāya | ṛśyaśṛṅgābhyām | ṛśyaśṛṅgebhyaḥ |
Ablative | ṛśyaśṛṅgāt | ṛśyaśṛṅgābhyām | ṛśyaśṛṅgebhyaḥ |
Genitive | ṛśyaśṛṅgasya | ṛśyaśṛṅgayoḥ | ṛśyaśṛṅgāṇām |
Locative | ṛśyaśṛṅge | ṛśyaśṛṅgayoḥ | ṛśyaśṛṅgeṣu |