Declension table of ?ṛtavat

Deva

MasculineSingularDualPlural
Nominativeṛtavān ṛtavantau ṛtavantaḥ
Vocativeṛtavan ṛtavantau ṛtavantaḥ
Accusativeṛtavantam ṛtavantau ṛtavataḥ
Instrumentalṛtavatā ṛtavadbhyām ṛtavadbhiḥ
Dativeṛtavate ṛtavadbhyām ṛtavadbhyaḥ
Ablativeṛtavataḥ ṛtavadbhyām ṛtavadbhyaḥ
Genitiveṛtavataḥ ṛtavatoḥ ṛtavatām
Locativeṛtavati ṛtavatoḥ ṛtavatsu

Compound ṛtavat -

Adverb -ṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria