Declension table of ?ṛkṣagiriDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛkṣagiriḥ | ṛkṣagirī | ṛkṣagirayaḥ |
Vocative | ṛkṣagire | ṛkṣagirī | ṛkṣagirayaḥ |
Accusative | ṛkṣagirim | ṛkṣagirī | ṛkṣagirīn |
Instrumental | ṛkṣagiriṇā | ṛkṣagiribhyām | ṛkṣagiribhiḥ |
Dative | ṛkṣagiraye | ṛkṣagiribhyām | ṛkṣagiribhyaḥ |
Ablative | ṛkṣagireḥ | ṛkṣagiribhyām | ṛkṣagiribhyaḥ |
Genitive | ṛkṣagireḥ | ṛkṣagiryoḥ | ṛkṣagirīṇām |
Locative | ṛkṣagirau | ṛkṣagiryoḥ | ṛkṣagiriṣu |