Declension table of ?ṛṣisvaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛṣisvaraḥ | ṛṣisvarau | ṛṣisvarāḥ |
Vocative | ṛṣisvara | ṛṣisvarau | ṛṣisvarāḥ |
Accusative | ṛṣisvaram | ṛṣisvarau | ṛṣisvarān |
Instrumental | ṛṣisvareṇa | ṛṣisvarābhyām | ṛṣisvaraiḥ ṛṣisvarebhiḥ |
Dative | ṛṣisvarāya | ṛṣisvarābhyām | ṛṣisvarebhyaḥ |
Ablative | ṛṣisvarāt | ṛṣisvarābhyām | ṛṣisvarebhyaḥ |
Genitive | ṛṣisvarasya | ṛṣisvarayoḥ | ṛṣisvarāṇām |
Locative | ṛṣisvare | ṛṣisvarayoḥ | ṛṣisvareṣu |