Declension table of ?ṛṣiputrakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛṣiputrakaḥ | ṛṣiputrakau | ṛṣiputrakāḥ |
Vocative | ṛṣiputraka | ṛṣiputrakau | ṛṣiputrakāḥ |
Accusative | ṛṣiputrakam | ṛṣiputrakau | ṛṣiputrakān |
Instrumental | ṛṣiputrakeṇa | ṛṣiputrakābhyām | ṛṣiputrakaiḥ ṛṣiputrakebhiḥ |
Dative | ṛṣiputrakāya | ṛṣiputrakābhyām | ṛṣiputrakebhyaḥ |
Ablative | ṛṣiputrakāt | ṛṣiputrakābhyām | ṛṣiputrakebhyaḥ |
Genitive | ṛṣiputrakasya | ṛṣiputrakayoḥ | ṛṣiputrakāṇām |
Locative | ṛṣiputrake | ṛṣiputrakayoḥ | ṛṣiputrakeṣu |