Declension table of ?śyāmākalpalatā

Deva

FeminineSingularDualPlural
Nominativeśyāmākalpalatā śyāmākalpalate śyāmākalpalatāḥ
Vocativeśyāmākalpalate śyāmākalpalate śyāmākalpalatāḥ
Accusativeśyāmākalpalatām śyāmākalpalate śyāmākalpalatāḥ
Instrumentalśyāmākalpalatayā śyāmākalpalatābhyām śyāmākalpalatābhiḥ
Dativeśyāmākalpalatāyai śyāmākalpalatābhyām śyāmākalpalatābhyaḥ
Ablativeśyāmākalpalatāyāḥ śyāmākalpalatābhyām śyāmākalpalatābhyaḥ
Genitiveśyāmākalpalatāyāḥ śyāmākalpalatayoḥ śyāmākalpalatānām
Locativeśyāmākalpalatāyām śyāmākalpalatayoḥ śyāmākalpalatāsu

Adverb -śyāmākalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria