Declension table of ?śūlapattrīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śūlapattrī | śūlapattryau | śūlapattryaḥ |
Vocative | śūlapattri | śūlapattryau | śūlapattryaḥ |
Accusative | śūlapattrīm | śūlapattryau | śūlapattrīḥ |
Instrumental | śūlapattryā | śūlapattrībhyām | śūlapattrībhiḥ |
Dative | śūlapattryai | śūlapattrībhyām | śūlapattrībhyaḥ |
Ablative | śūlapattryāḥ | śūlapattrībhyām | śūlapattrībhyaḥ |
Genitive | śūlapattryāḥ | śūlapattryoḥ | śūlapattrīṇām |
Locative | śūlapattryām | śūlapattryoḥ | śūlapattrīṣu |