Declension table of ?śūladhṛkā

Deva

FeminineSingularDualPlural
Nominativeśūladhṛkā śūladhṛke śūladhṛkāḥ
Vocativeśūladhṛke śūladhṛke śūladhṛkāḥ
Accusativeśūladhṛkām śūladhṛke śūladhṛkāḥ
Instrumentalśūladhṛkayā śūladhṛkābhyām śūladhṛkābhiḥ
Dativeśūladhṛkāyai śūladhṛkābhyām śūladhṛkābhyaḥ
Ablativeśūladhṛkāyāḥ śūladhṛkābhyām śūladhṛkābhyaḥ
Genitiveśūladhṛkāyāḥ śūladhṛkayoḥ śūladhṛkāṇām
Locativeśūladhṛkāyām śūladhṛkayoḥ śūladhṛkāsu

Adverb -śūladhṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria