Declension table of ?śūladhṛkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śūladhṛkā | śūladhṛke | śūladhṛkāḥ |
Vocative | śūladhṛke | śūladhṛke | śūladhṛkāḥ |
Accusative | śūladhṛkām | śūladhṛke | śūladhṛkāḥ |
Instrumental | śūladhṛkayā | śūladhṛkābhyām | śūladhṛkābhiḥ |
Dative | śūladhṛkāyai | śūladhṛkābhyām | śūladhṛkābhyaḥ |
Ablative | śūladhṛkāyāḥ | śūladhṛkābhyām | śūladhṛkābhyaḥ |
Genitive | śūladhṛkāyāḥ | śūladhṛkayoḥ | śūladhṛkāṇām |
Locative | śūladhṛkāyām | śūladhṛkayoḥ | śūladhṛkāsu |